Declension table of ?āgnāpauṣṇa

Deva

NeuterSingularDualPlural
Nominativeāgnāpauṣṇam āgnāpauṣṇe āgnāpauṣṇāni
Vocativeāgnāpauṣṇa āgnāpauṣṇe āgnāpauṣṇāni
Accusativeāgnāpauṣṇam āgnāpauṣṇe āgnāpauṣṇāni
Instrumentalāgnāpauṣṇena āgnāpauṣṇābhyām āgnāpauṣṇaiḥ
Dativeāgnāpauṣṇāya āgnāpauṣṇābhyām āgnāpauṣṇebhyaḥ
Ablativeāgnāpauṣṇāt āgnāpauṣṇābhyām āgnāpauṣṇebhyaḥ
Genitiveāgnāpauṣṇasya āgnāpauṣṇayoḥ āgnāpauṣṇānām
Locativeāgnāpauṣṇe āgnāpauṣṇayoḥ āgnāpauṣṇeṣu

Compound āgnāpauṣṇa -

Adverb -āgnāpauṣṇam -āgnāpauṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria