Declension table of ?āgnāpauṣṇa

Deva

MasculineSingularDualPlural
Nominativeāgnāpauṣṇaḥ āgnāpauṣṇau āgnāpauṣṇāḥ
Vocativeāgnāpauṣṇa āgnāpauṣṇau āgnāpauṣṇāḥ
Accusativeāgnāpauṣṇam āgnāpauṣṇau āgnāpauṣṇān
Instrumentalāgnāpauṣṇena āgnāpauṣṇābhyām āgnāpauṣṇaiḥ āgnāpauṣṇebhiḥ
Dativeāgnāpauṣṇāya āgnāpauṣṇābhyām āgnāpauṣṇebhyaḥ
Ablativeāgnāpauṣṇāt āgnāpauṣṇābhyām āgnāpauṣṇebhyaḥ
Genitiveāgnāpauṣṇasya āgnāpauṣṇayoḥ āgnāpauṣṇānām
Locativeāgnāpauṣṇe āgnāpauṣṇayoḥ āgnāpauṣṇeṣu

Compound āgnāpauṣṇa -

Adverb -āgnāpauṣṇam -āgnāpauṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria