Declension table of ?āgītā

Deva

FeminineSingularDualPlural
Nominativeāgītā āgīte āgītāḥ
Vocativeāgīte āgīte āgītāḥ
Accusativeāgītām āgīte āgītāḥ
Instrumentalāgītayā āgītābhyām āgītābhiḥ
Dativeāgītāyai āgītābhyām āgītābhyaḥ
Ablativeāgītāyāḥ āgītābhyām āgītābhyaḥ
Genitiveāgītāyāḥ āgītayoḥ āgītānām
Locativeāgītāyām āgītayoḥ āgītāsu

Adverb -āgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria