Declension table of ?āgīta

Deva

MasculineSingularDualPlural
Nominativeāgītaḥ āgītau āgītāḥ
Vocativeāgīta āgītau āgītāḥ
Accusativeāgītam āgītau āgītān
Instrumentalāgītena āgītābhyām āgītaiḥ āgītebhiḥ
Dativeāgītāya āgītābhyām āgītebhyaḥ
Ablativeāgītāt āgītābhyām āgītebhyaḥ
Genitiveāgītasya āgītayoḥ āgītānām
Locativeāgīte āgītayoḥ āgīteṣu

Compound āgīta -

Adverb -āgītam -āgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria