Declension table of ?āghūrṇitā

Deva

FeminineSingularDualPlural
Nominativeāghūrṇitā āghūrṇite āghūrṇitāḥ
Vocativeāghūrṇite āghūrṇite āghūrṇitāḥ
Accusativeāghūrṇitām āghūrṇite āghūrṇitāḥ
Instrumentalāghūrṇitayā āghūrṇitābhyām āghūrṇitābhiḥ
Dativeāghūrṇitāyai āghūrṇitābhyām āghūrṇitābhyaḥ
Ablativeāghūrṇitāyāḥ āghūrṇitābhyām āghūrṇitābhyaḥ
Genitiveāghūrṇitāyāḥ āghūrṇitayoḥ āghūrṇitānām
Locativeāghūrṇitāyām āghūrṇitayoḥ āghūrṇitāsu

Adverb -āghūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria