Declension table of ?āghūrṇita

Deva

NeuterSingularDualPlural
Nominativeāghūrṇitam āghūrṇite āghūrṇitāni
Vocativeāghūrṇita āghūrṇite āghūrṇitāni
Accusativeāghūrṇitam āghūrṇite āghūrṇitāni
Instrumentalāghūrṇitena āghūrṇitābhyām āghūrṇitaiḥ
Dativeāghūrṇitāya āghūrṇitābhyām āghūrṇitebhyaḥ
Ablativeāghūrṇitāt āghūrṇitābhyām āghūrṇitebhyaḥ
Genitiveāghūrṇitasya āghūrṇitayoḥ āghūrṇitānām
Locativeāghūrṇite āghūrṇitayoḥ āghūrṇiteṣu

Compound āghūrṇita -

Adverb -āghūrṇitam -āghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria