Declension table of ?āghūrṇita

Deva

MasculineSingularDualPlural
Nominativeāghūrṇitaḥ āghūrṇitau āghūrṇitāḥ
Vocativeāghūrṇita āghūrṇitau āghūrṇitāḥ
Accusativeāghūrṇitam āghūrṇitau āghūrṇitān
Instrumentalāghūrṇitena āghūrṇitābhyām āghūrṇitaiḥ āghūrṇitebhiḥ
Dativeāghūrṇitāya āghūrṇitābhyām āghūrṇitebhyaḥ
Ablativeāghūrṇitāt āghūrṇitābhyām āghūrṇitebhyaḥ
Genitiveāghūrṇitasya āghūrṇitayoḥ āghūrṇitānām
Locativeāghūrṇite āghūrṇitayoḥ āghūrṇiteṣu

Compound āghūrṇita -

Adverb -āghūrṇitam -āghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria