Declension table of ?āghūrṇana

Deva

NeuterSingularDualPlural
Nominativeāghūrṇanam āghūrṇane āghūrṇanāni
Vocativeāghūrṇana āghūrṇane āghūrṇanāni
Accusativeāghūrṇanam āghūrṇane āghūrṇanāni
Instrumentalāghūrṇanena āghūrṇanābhyām āghūrṇanaiḥ
Dativeāghūrṇanāya āghūrṇanābhyām āghūrṇanebhyaḥ
Ablativeāghūrṇanāt āghūrṇanābhyām āghūrṇanebhyaḥ
Genitiveāghūrṇanasya āghūrṇanayoḥ āghūrṇanānām
Locativeāghūrṇane āghūrṇanayoḥ āghūrṇaneṣu

Compound āghūrṇana -

Adverb -āghūrṇanam -āghūrṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria