Declension table of ?āghūrṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āghūrṇam | āghūrṇe | āghūrṇāni |
Vocative | āghūrṇa | āghūrṇe | āghūrṇāni |
Accusative | āghūrṇam | āghūrṇe | āghūrṇāni |
Instrumental | āghūrṇena | āghūrṇābhyām | āghūrṇaiḥ |
Dative | āghūrṇāya | āghūrṇābhyām | āghūrṇebhyaḥ |
Ablative | āghūrṇāt | āghūrṇābhyām | āghūrṇebhyaḥ |
Genitive | āghūrṇasya | āghūrṇayoḥ | āghūrṇānām |
Locative | āghūrṇe | āghūrṇayoḥ | āghūrṇeṣu |