Declension table of ?āghūrṇa

Deva

MasculineSingularDualPlural
Nominativeāghūrṇaḥ āghūrṇau āghūrṇāḥ
Vocativeāghūrṇa āghūrṇau āghūrṇāḥ
Accusativeāghūrṇam āghūrṇau āghūrṇān
Instrumentalāghūrṇena āghūrṇābhyām āghūrṇaiḥ āghūrṇebhiḥ
Dativeāghūrṇāya āghūrṇābhyām āghūrṇebhyaḥ
Ablativeāghūrṇāt āghūrṇābhyām āghūrṇebhyaḥ
Genitiveāghūrṇasya āghūrṇayoḥ āghūrṇānām
Locativeāghūrṇe āghūrṇayoḥ āghūrṇeṣu

Compound āghūrṇa -

Adverb -āghūrṇam -āghūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria