Declension table of ?āghrātā

Deva

FeminineSingularDualPlural
Nominativeāghrātā āghrāte āghrātāḥ
Vocativeāghrāte āghrāte āghrātāḥ
Accusativeāghrātām āghrāte āghrātāḥ
Instrumentalāghrātayā āghrātābhyām āghrātābhiḥ
Dativeāghrātāyai āghrātābhyām āghrātābhyaḥ
Ablativeāghrātāyāḥ āghrātābhyām āghrātābhyaḥ
Genitiveāghrātāyāḥ āghrātayoḥ āghrātānām
Locativeāghrātāyām āghrātayoḥ āghrātāsu

Adverb -āghrātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria