Declension table of ?āghoṣitā

Deva

FeminineSingularDualPlural
Nominativeāghoṣitā āghoṣite āghoṣitāḥ
Vocativeāghoṣite āghoṣite āghoṣitāḥ
Accusativeāghoṣitām āghoṣite āghoṣitāḥ
Instrumentalāghoṣitayā āghoṣitābhyām āghoṣitābhiḥ
Dativeāghoṣitāyai āghoṣitābhyām āghoṣitābhyaḥ
Ablativeāghoṣitāyāḥ āghoṣitābhyām āghoṣitābhyaḥ
Genitiveāghoṣitāyāḥ āghoṣitayoḥ āghoṣitānām
Locativeāghoṣitāyām āghoṣitayoḥ āghoṣitāsu

Adverb -āghoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria