Declension table of ?āghoṣita

Deva

NeuterSingularDualPlural
Nominativeāghoṣitam āghoṣite āghoṣitāni
Vocativeāghoṣita āghoṣite āghoṣitāni
Accusativeāghoṣitam āghoṣite āghoṣitāni
Instrumentalāghoṣitena āghoṣitābhyām āghoṣitaiḥ
Dativeāghoṣitāya āghoṣitābhyām āghoṣitebhyaḥ
Ablativeāghoṣitāt āghoṣitābhyām āghoṣitebhyaḥ
Genitiveāghoṣitasya āghoṣitayoḥ āghoṣitānām
Locativeāghoṣite āghoṣitayoḥ āghoṣiteṣu

Compound āghoṣita -

Adverb -āghoṣitam -āghoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria