Declension table of ?āghoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeāghoṣiṇī āghoṣiṇyau āghoṣiṇyaḥ
Vocativeāghoṣiṇi āghoṣiṇyau āghoṣiṇyaḥ
Accusativeāghoṣiṇīm āghoṣiṇyau āghoṣiṇīḥ
Instrumentalāghoṣiṇyā āghoṣiṇībhyām āghoṣiṇībhiḥ
Dativeāghoṣiṇyai āghoṣiṇībhyām āghoṣiṇībhyaḥ
Ablativeāghoṣiṇyāḥ āghoṣiṇībhyām āghoṣiṇībhyaḥ
Genitiveāghoṣiṇyāḥ āghoṣiṇyoḥ āghoṣiṇīnām
Locativeāghoṣiṇyām āghoṣiṇyoḥ āghoṣiṇīṣu

Compound āghoṣiṇi - āghoṣiṇī -

Adverb -āghoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria