Declension table of ?āghoṣayatā

Deva

FeminineSingularDualPlural
Nominativeāghoṣayatā āghoṣayate āghoṣayatāḥ
Vocativeāghoṣayate āghoṣayate āghoṣayatāḥ
Accusativeāghoṣayatām āghoṣayate āghoṣayatāḥ
Instrumentalāghoṣayatayā āghoṣayatābhyām āghoṣayatābhiḥ
Dativeāghoṣayatāyai āghoṣayatābhyām āghoṣayatābhyaḥ
Ablativeāghoṣayatāyāḥ āghoṣayatābhyām āghoṣayatābhyaḥ
Genitiveāghoṣayatāyāḥ āghoṣayatayoḥ āghoṣayatānām
Locativeāghoṣayatāyām āghoṣayatayoḥ āghoṣayatāsu

Adverb -āghoṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria