Declension table of ?āghoṣayat

Deva

NeuterSingularDualPlural
Nominativeāghoṣayat āghoṣayantī āghoṣayatī āghoṣayanti
Vocativeāghoṣayat āghoṣayantī āghoṣayatī āghoṣayanti
Accusativeāghoṣayat āghoṣayantī āghoṣayatī āghoṣayanti
Instrumentalāghoṣayatā āghoṣayadbhyām āghoṣayadbhiḥ
Dativeāghoṣayate āghoṣayadbhyām āghoṣayadbhyaḥ
Ablativeāghoṣayataḥ āghoṣayadbhyām āghoṣayadbhyaḥ
Genitiveāghoṣayataḥ āghoṣayatoḥ āghoṣayatām
Locativeāghoṣayati āghoṣayatoḥ āghoṣayatsu

Adverb -āghoṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria