Declension table of ?āghoṣayat

Deva

MasculineSingularDualPlural
Nominativeāghoṣayan āghoṣayantau āghoṣayantaḥ
Vocativeāghoṣayan āghoṣayantau āghoṣayantaḥ
Accusativeāghoṣayantam āghoṣayantau āghoṣayataḥ
Instrumentalāghoṣayatā āghoṣayadbhyām āghoṣayadbhiḥ
Dativeāghoṣayate āghoṣayadbhyām āghoṣayadbhyaḥ
Ablativeāghoṣayataḥ āghoṣayadbhyām āghoṣayadbhyaḥ
Genitiveāghoṣayataḥ āghoṣayatoḥ āghoṣayatām
Locativeāghoṣayati āghoṣayatoḥ āghoṣayatsu

Compound āghoṣayat -

Adverb -āghoṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria