Declension table of ?āghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeāghoṣaṇā āghoṣaṇe āghoṣaṇāḥ
Vocativeāghoṣaṇe āghoṣaṇe āghoṣaṇāḥ
Accusativeāghoṣaṇām āghoṣaṇe āghoṣaṇāḥ
Instrumentalāghoṣaṇayā āghoṣaṇābhyām āghoṣaṇābhiḥ
Dativeāghoṣaṇāyai āghoṣaṇābhyām āghoṣaṇābhyaḥ
Ablativeāghoṣaṇāyāḥ āghoṣaṇābhyām āghoṣaṇābhyaḥ
Genitiveāghoṣaṇāyāḥ āghoṣaṇayoḥ āghoṣaṇānām
Locativeāghoṣaṇāyām āghoṣaṇayoḥ āghoṣaṇāsu

Adverb -āghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria