Declension table of ?āghoṣa

Deva

MasculineSingularDualPlural
Nominativeāghoṣaḥ āghoṣau āghoṣāḥ
Vocativeāghoṣa āghoṣau āghoṣāḥ
Accusativeāghoṣam āghoṣau āghoṣān
Instrumentalāghoṣeṇa āghoṣābhyām āghoṣaiḥ āghoṣebhiḥ
Dativeāghoṣāya āghoṣābhyām āghoṣebhyaḥ
Ablativeāghoṣāt āghoṣābhyām āghoṣebhyaḥ
Genitiveāghoṣasya āghoṣayoḥ āghoṣāṇām
Locativeāghoṣe āghoṣayoḥ āghoṣeṣu

Compound āghoṣa -

Adverb -āghoṣam -āghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria