Declension table of ?āghnat

Deva

NeuterSingularDualPlural
Nominativeāghnat āghnantī āghnatī āghnanti
Vocativeāghnat āghnantī āghnatī āghnanti
Accusativeāghnat āghnantī āghnatī āghnanti
Instrumentalāghnatā āghnadbhyām āghnadbhiḥ
Dativeāghnate āghnadbhyām āghnadbhyaḥ
Ablativeāghnataḥ āghnadbhyām āghnadbhyaḥ
Genitiveāghnataḥ āghnatoḥ āghnatām
Locativeāghnati āghnatoḥ āghnatsu

Adverb -āghnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria