Declension table of ?āghnat

Deva

MasculineSingularDualPlural
Nominativeāghnan āghnantau āghnantaḥ
Vocativeāghnan āghnantau āghnantaḥ
Accusativeāghnantam āghnantau āghnataḥ
Instrumentalāghnatā āghnadbhyām āghnadbhiḥ
Dativeāghnate āghnadbhyām āghnadbhyaḥ
Ablativeāghnataḥ āghnadbhyām āghnadbhyaḥ
Genitiveāghnataḥ āghnatoḥ āghnatām
Locativeāghnati āghnatoḥ āghnatsu

Compound āghnat -

Adverb -āghnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria