Declension table of ?āghnāna

Deva

NeuterSingularDualPlural
Nominativeāghnānam āghnāne āghnānāni
Vocativeāghnāna āghnāne āghnānāni
Accusativeāghnānam āghnāne āghnānāni
Instrumentalāghnānena āghnānābhyām āghnānaiḥ
Dativeāghnānāya āghnānābhyām āghnānebhyaḥ
Ablativeāghnānāt āghnānābhyām āghnānebhyaḥ
Genitiveāghnānasya āghnānayoḥ āghnānānām
Locativeāghnāne āghnānayoḥ āghnāneṣu

Compound āghnāna -

Adverb -āghnānam -āghnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria