Declension table of ?āgharṣaṇī

Deva

FeminineSingularDualPlural
Nominativeāgharṣaṇī āgharṣaṇyau āgharṣaṇyaḥ
Vocativeāgharṣaṇi āgharṣaṇyau āgharṣaṇyaḥ
Accusativeāgharṣaṇīm āgharṣaṇyau āgharṣaṇīḥ
Instrumentalāgharṣaṇyā āgharṣaṇībhyām āgharṣaṇībhiḥ
Dativeāgharṣaṇyai āgharṣaṇībhyām āgharṣaṇībhyaḥ
Ablativeāgharṣaṇyāḥ āgharṣaṇībhyām āgharṣaṇībhyaḥ
Genitiveāgharṣaṇyāḥ āgharṣaṇyoḥ āgharṣaṇīnām
Locativeāgharṣaṇyām āgharṣaṇyoḥ āgharṣaṇīṣu

Compound āgharṣaṇi - āgharṣaṇī -

Adverb -āgharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria