Declension table of ?āgharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāgharṣaṇam āgharṣaṇe āgharṣaṇāni
Vocativeāgharṣaṇa āgharṣaṇe āgharṣaṇāni
Accusativeāgharṣaṇam āgharṣaṇe āgharṣaṇāni
Instrumentalāgharṣaṇena āgharṣaṇābhyām āgharṣaṇaiḥ
Dativeāgharṣaṇāya āgharṣaṇābhyām āgharṣaṇebhyaḥ
Ablativeāgharṣaṇāt āgharṣaṇābhyām āgharṣaṇebhyaḥ
Genitiveāgharṣaṇasya āgharṣaṇayoḥ āgharṣaṇānām
Locativeāgharṣaṇe āgharṣaṇayoḥ āgharṣaṇeṣu

Compound āgharṣaṇa -

Adverb -āgharṣaṇam -āgharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria