Declension table of ?āghātana

Deva

NeuterSingularDualPlural
Nominativeāghātanam āghātane āghātanāni
Vocativeāghātana āghātane āghātanāni
Accusativeāghātanam āghātane āghātanāni
Instrumentalāghātanena āghātanābhyām āghātanaiḥ
Dativeāghātanāya āghātanābhyām āghātanebhyaḥ
Ablativeāghātanāt āghātanābhyām āghātanebhyaḥ
Genitiveāghātanasya āghātanayoḥ āghātanānām
Locativeāghātane āghātanayoḥ āghātaneṣu

Compound āghātana -

Adverb -āghātanam -āghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria