Declension table of ?āghātakāla

Deva

MasculineSingularDualPlural
Nominativeāghātakālaḥ āghātakālau āghātakālāḥ
Vocativeāghātakāla āghātakālau āghātakālāḥ
Accusativeāghātakālam āghātakālau āghātakālān
Instrumentalāghātakālena āghātakālābhyām āghātakālaiḥ āghātakālebhiḥ
Dativeāghātakālāya āghātakālābhyām āghātakālebhyaḥ
Ablativeāghātakālāt āghātakālābhyām āghātakālebhyaḥ
Genitiveāghātakālasya āghātakālayoḥ āghātakālānām
Locativeāghātakāle āghātakālayoḥ āghātakāleṣu

Compound āghātakāla -

Adverb -āghātakālam -āghātakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria