Declension table of ?āghāraṇa

Deva

MasculineSingularDualPlural
Nominativeāghāraṇaḥ āghāraṇau āghāraṇāḥ
Vocativeāghāraṇa āghāraṇau āghāraṇāḥ
Accusativeāghāraṇam āghāraṇau āghāraṇān
Instrumentalāghāraṇena āghāraṇābhyām āghāraṇaiḥ āghāraṇebhiḥ
Dativeāghāraṇāya āghāraṇābhyām āghāraṇebhyaḥ
Ablativeāghāraṇāt āghāraṇābhyām āghāraṇebhyaḥ
Genitiveāghāraṇasya āghāraṇayoḥ āghāraṇānām
Locativeāghāraṇe āghāraṇayoḥ āghāraṇeṣu

Compound āghāraṇa -

Adverb -āghāraṇam -āghāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria