Declension table of ?āghāṭā

Deva

FeminineSingularDualPlural
Nominativeāghāṭā āghāṭe āghāṭāḥ
Vocativeāghāṭe āghāṭe āghāṭāḥ
Accusativeāghāṭām āghāṭe āghāṭāḥ
Instrumentalāghāṭayā āghāṭābhyām āghāṭābhiḥ
Dativeāghāṭāyai āghāṭābhyām āghāṭābhyaḥ
Ablativeāghāṭāyāḥ āghāṭābhyām āghāṭābhyaḥ
Genitiveāghāṭāyāḥ āghāṭayoḥ āghāṭānām
Locativeāghāṭāyām āghāṭayoḥ āghāṭāsu

Adverb -āghāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria