Declension table of ?āghāṭa

Deva

NeuterSingularDualPlural
Nominativeāghāṭam āghāṭe āghāṭāni
Vocativeāghāṭa āghāṭe āghāṭāni
Accusativeāghāṭam āghāṭe āghāṭāni
Instrumentalāghāṭena āghāṭābhyām āghāṭaiḥ
Dativeāghāṭāya āghāṭābhyām āghāṭebhyaḥ
Ablativeāghāṭāt āghāṭābhyām āghāṭebhyaḥ
Genitiveāghāṭasya āghāṭayoḥ āghāṭānām
Locativeāghāṭe āghāṭayoḥ āghāṭeṣu

Compound āghāṭa -

Adverb -āghāṭam -āghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria