Declension table of ?āghāṭa

Deva

MasculineSingularDualPlural
Nominativeāghāṭaḥ āghāṭau āghāṭāḥ
Vocativeāghāṭa āghāṭau āghāṭāḥ
Accusativeāghāṭam āghāṭau āghāṭān
Instrumentalāghāṭena āghāṭābhyām āghāṭaiḥ āghāṭebhiḥ
Dativeāghāṭāya āghāṭābhyām āghāṭebhyaḥ
Ablativeāghāṭāt āghāṭābhyām āghāṭebhyaḥ
Genitiveāghāṭasya āghāṭayoḥ āghāṭānām
Locativeāghāṭe āghāṭayoḥ āghāṭeṣu

Compound āghāṭa -

Adverb -āghāṭam -āghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria