Declension table of ?āghaṭṭana

Deva

NeuterSingularDualPlural
Nominativeāghaṭṭanam āghaṭṭane āghaṭṭanāni
Vocativeāghaṭṭana āghaṭṭane āghaṭṭanāni
Accusativeāghaṭṭanam āghaṭṭane āghaṭṭanāni
Instrumentalāghaṭṭanena āghaṭṭanābhyām āghaṭṭanaiḥ
Dativeāghaṭṭanāya āghaṭṭanābhyām āghaṭṭanebhyaḥ
Ablativeāghaṭṭanāt āghaṭṭanābhyām āghaṭṭanebhyaḥ
Genitiveāghaṭṭanasya āghaṭṭanayoḥ āghaṭṭanānām
Locativeāghaṭṭane āghaṭṭanayoḥ āghaṭṭaneṣu

Compound āghaṭṭana -

Adverb -āghaṭṭanam -āghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria