Declension table of ?āghaṭṭaka

Deva

MasculineSingularDualPlural
Nominativeāghaṭṭakaḥ āghaṭṭakau āghaṭṭakāḥ
Vocativeāghaṭṭaka āghaṭṭakau āghaṭṭakāḥ
Accusativeāghaṭṭakam āghaṭṭakau āghaṭṭakān
Instrumentalāghaṭṭakena āghaṭṭakābhyām āghaṭṭakaiḥ āghaṭṭakebhiḥ
Dativeāghaṭṭakāya āghaṭṭakābhyām āghaṭṭakebhyaḥ
Ablativeāghaṭṭakāt āghaṭṭakābhyām āghaṭṭakebhyaḥ
Genitiveāghaṭṭakasya āghaṭṭakayoḥ āghaṭṭakānām
Locativeāghaṭṭake āghaṭṭakayoḥ āghaṭṭakeṣu

Compound āghaṭṭaka -

Adverb -āghaṭṭakam -āghaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria