Declension table of ?āghṛṇīvasu_ā

Deva

FeminineSingularDualPlural
Nominativeāghṛṇīvasu_ā āghṛṇīvasu_e āghṛṇīvasu_āḥ
Vocativeāghṛṇīvasu_e āghṛṇīvasu_e āghṛṇīvasu_āḥ
Accusativeāghṛṇīvasu_ām āghṛṇīvasu_e āghṛṇīvasu_āḥ
Instrumentalāghṛṇīvasu_ayā āghṛṇīvasu_ābhyām āghṛṇīvasu_ābhiḥ
Dativeāghṛṇīvasu_āyai āghṛṇīvasu_ābhyām āghṛṇīvasu_ābhyaḥ
Ablativeāghṛṇīvasu_āyāḥ āghṛṇīvasu_ābhyām āghṛṇīvasu_ābhyaḥ
Genitiveāghṛṇīvasu_āyāḥ āghṛṇīvasu_ayoḥ āghṛṇīvasu_ānām
Locativeāghṛṇīvasu_āyām āghṛṇīvasu_ayoḥ āghṛṇīvasu_āsu

Adverb -āghṛṇīvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria