Declension table of ?āghṛṇīvasu

Deva

NeuterSingularDualPlural
Nominativeāghṛṇīvasu āghṛṇīvasunī āghṛṇīvasūni
Vocativeāghṛṇīvasu āghṛṇīvasunī āghṛṇīvasūni
Accusativeāghṛṇīvasu āghṛṇīvasunī āghṛṇīvasūni
Instrumentalāghṛṇīvasunā āghṛṇīvasubhyām āghṛṇīvasubhiḥ
Dativeāghṛṇīvasune āghṛṇīvasubhyām āghṛṇīvasubhyaḥ
Ablativeāghṛṇīvasunaḥ āghṛṇīvasubhyām āghṛṇīvasubhyaḥ
Genitiveāghṛṇīvasunaḥ āghṛṇīvasunoḥ āghṛṇīvasūnām
Locativeāghṛṇīvasuni āghṛṇīvasunoḥ āghṛṇīvasuṣu

Compound āghṛṇīvasu -

Adverb -āghṛṇīvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria