Declension table of ?āgeya

Deva

NeuterSingularDualPlural
Nominativeāgeyam āgeye āgeyāni
Vocativeāgeya āgeye āgeyāni
Accusativeāgeyam āgeye āgeyāni
Instrumentalāgeyena āgeyābhyām āgeyaiḥ
Dativeāgeyāya āgeyābhyām āgeyebhyaḥ
Ablativeāgeyāt āgeyābhyām āgeyebhyaḥ
Genitiveāgeyasya āgeyayoḥ āgeyānām
Locativeāgeye āgeyayoḥ āgeyeṣu

Compound āgeya -

Adverb -āgeyam -āgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria