Declension table of ?āgeya

Deva

MasculineSingularDualPlural
Nominativeāgeyaḥ āgeyau āgeyāḥ
Vocativeāgeya āgeyau āgeyāḥ
Accusativeāgeyam āgeyau āgeyān
Instrumentalāgeyena āgeyābhyām āgeyaiḥ āgeyebhiḥ
Dativeāgeyāya āgeyābhyām āgeyebhyaḥ
Ablativeāgeyāt āgeyābhyām āgeyebhyaḥ
Genitiveāgeyasya āgeyayoḥ āgeyānām
Locativeāgeye āgeyayoḥ āgeyeṣu

Compound āgeya -

Adverb -āgeyam -āgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria