Declension table of ?āgatayodhinī

Deva

FeminineSingularDualPlural
Nominativeāgatayodhinī āgatayodhinyau āgatayodhinyaḥ
Vocativeāgatayodhini āgatayodhinyau āgatayodhinyaḥ
Accusativeāgatayodhinīm āgatayodhinyau āgatayodhinīḥ
Instrumentalāgatayodhinyā āgatayodhinībhyām āgatayodhinībhiḥ
Dativeāgatayodhinyai āgatayodhinībhyām āgatayodhinībhyaḥ
Ablativeāgatayodhinyāḥ āgatayodhinībhyām āgatayodhinībhyaḥ
Genitiveāgatayodhinyāḥ āgatayodhinyoḥ āgatayodhinīnām
Locativeāgatayodhinyām āgatayodhinyoḥ āgatayodhinīṣu

Compound āgatayodhini - āgatayodhinī -

Adverb -āgatayodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria