Declension table of ?āgatavismaya

Deva

NeuterSingularDualPlural
Nominativeāgatavismayam āgatavismaye āgatavismayāni
Vocativeāgatavismaya āgatavismaye āgatavismayāni
Accusativeāgatavismayam āgatavismaye āgatavismayāni
Instrumentalāgatavismayena āgatavismayābhyām āgatavismayaiḥ
Dativeāgatavismayāya āgatavismayābhyām āgatavismayebhyaḥ
Ablativeāgatavismayāt āgatavismayābhyām āgatavismayebhyaḥ
Genitiveāgatavismayasya āgatavismayayoḥ āgatavismayānām
Locativeāgatavismaye āgatavismayayoḥ āgatavismayeṣu

Compound āgatavismaya -

Adverb -āgatavismayam -āgatavismayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria