Declension table of ?āgatavismaya

Deva

MasculineSingularDualPlural
Nominativeāgatavismayaḥ āgatavismayau āgatavismayāḥ
Vocativeāgatavismaya āgatavismayau āgatavismayāḥ
Accusativeāgatavismayam āgatavismayau āgatavismayān
Instrumentalāgatavismayena āgatavismayābhyām āgatavismayaiḥ āgatavismayebhiḥ
Dativeāgatavismayāya āgatavismayābhyām āgatavismayebhyaḥ
Ablativeāgatavismayāt āgatavismayābhyām āgatavismayebhyaḥ
Genitiveāgatavismayasya āgatavismayayoḥ āgatavismayānām
Locativeāgatavismaye āgatavismayayoḥ āgatavismayeṣu

Compound āgatavismaya -

Adverb -āgatavismayam -āgatavismayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria