Declension table of ?āgatavañcinī

Deva

FeminineSingularDualPlural
Nominativeāgatavañcinī āgatavañcinyau āgatavañcinyaḥ
Vocativeāgatavañcini āgatavañcinyau āgatavañcinyaḥ
Accusativeāgatavañcinīm āgatavañcinyau āgatavañcinīḥ
Instrumentalāgatavañcinyā āgatavañcinībhyām āgatavañcinībhiḥ
Dativeāgatavañcinyai āgatavañcinībhyām āgatavañcinībhyaḥ
Ablativeāgatavañcinyāḥ āgatavañcinībhyām āgatavañcinībhyaḥ
Genitiveāgatavañcinyāḥ āgatavañcinyoḥ āgatavañcinīnām
Locativeāgatavañcinyām āgatavañcinyoḥ āgatavañcinīṣu

Compound āgatavañcini - āgatavañcinī -

Adverb -āgatavañcini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria