Declension table of ?āgatavañcin

Deva

NeuterSingularDualPlural
Nominativeāgatavañci āgatavañcinī āgatavañcīni
Vocativeāgatavañcin āgatavañci āgatavañcinī āgatavañcīni
Accusativeāgatavañci āgatavañcinī āgatavañcīni
Instrumentalāgatavañcinā āgatavañcibhyām āgatavañcibhiḥ
Dativeāgatavañcine āgatavañcibhyām āgatavañcibhyaḥ
Ablativeāgatavañcinaḥ āgatavañcibhyām āgatavañcibhyaḥ
Genitiveāgatavañcinaḥ āgatavañcinoḥ āgatavañcinām
Locativeāgatavañcini āgatavañcinoḥ āgatavañciṣu

Compound āgatavañci -

Adverb -āgatavañci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria