Declension table of ?āgatatva

Deva

NeuterSingularDualPlural
Nominativeāgatatvam āgatatve āgatatvāni
Vocativeāgatatva āgatatve āgatatvāni
Accusativeāgatatvam āgatatve āgatatvāni
Instrumentalāgatatvena āgatatvābhyām āgatatvaiḥ
Dativeāgatatvāya āgatatvābhyām āgatatvebhyaḥ
Ablativeāgatatvāt āgatatvābhyām āgatatvebhyaḥ
Genitiveāgatatvasya āgatatvayoḥ āgatatvānām
Locativeāgatatve āgatatvayoḥ āgatatveṣu

Compound āgatatva -

Adverb -āgatatvam -āgatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria