Declension table of ?āgatasādhvasa

Deva

NeuterSingularDualPlural
Nominativeāgatasādhvasam āgatasādhvase āgatasādhvasāni
Vocativeāgatasādhvasa āgatasādhvase āgatasādhvasāni
Accusativeāgatasādhvasam āgatasādhvase āgatasādhvasāni
Instrumentalāgatasādhvasena āgatasādhvasābhyām āgatasādhvasaiḥ
Dativeāgatasādhvasāya āgatasādhvasābhyām āgatasādhvasebhyaḥ
Ablativeāgatasādhvasāt āgatasādhvasābhyām āgatasādhvasebhyaḥ
Genitiveāgatasādhvasasya āgatasādhvasayoḥ āgatasādhvasānām
Locativeāgatasādhvase āgatasādhvasayoḥ āgatasādhvaseṣu

Compound āgatasādhvasa -

Adverb -āgatasādhvasam -āgatasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria