Declension table of ?āgatarohinī

Deva

FeminineSingularDualPlural
Nominativeāgatarohinī āgatarohinyau āgatarohinyaḥ
Vocativeāgatarohini āgatarohinyau āgatarohinyaḥ
Accusativeāgatarohinīm āgatarohinyau āgatarohinīḥ
Instrumentalāgatarohinyā āgatarohinībhyām āgatarohinībhiḥ
Dativeāgatarohinyai āgatarohinībhyām āgatarohinībhyaḥ
Ablativeāgatarohinyāḥ āgatarohinībhyām āgatarohinībhyaḥ
Genitiveāgatarohinyāḥ āgatarohinyoḥ āgatarohinīnām
Locativeāgatarohinyām āgatarohinyoḥ āgatarohinīṣu

Compound āgatarohini - āgatarohinī -

Adverb -āgatarohini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria