Declension table of ?āgataprahārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgataprahāri | āgataprahāriṇī | āgataprahārīṇi |
Vocative | āgataprahārin āgataprahāri | āgataprahāriṇī | āgataprahārīṇi |
Accusative | āgataprahāri | āgataprahāriṇī | āgataprahārīṇi |
Instrumental | āgataprahāriṇā | āgataprahāribhyām | āgataprahāribhiḥ |
Dative | āgataprahāriṇe | āgataprahāribhyām | āgataprahāribhyaḥ |
Ablative | āgataprahāriṇaḥ | āgataprahāribhyām | āgataprahāribhyaḥ |
Genitive | āgataprahāriṇaḥ | āgataprahāriṇoḥ | āgataprahāriṇām |
Locative | āgataprahāriṇi | āgataprahāriṇoḥ | āgataprahāriṣu |