Declension table of ?āgataprahārin

Deva

MasculineSingularDualPlural
Nominativeāgataprahārī āgataprahāriṇau āgataprahāriṇaḥ
Vocativeāgataprahārin āgataprahāriṇau āgataprahāriṇaḥ
Accusativeāgataprahāriṇam āgataprahāriṇau āgataprahāriṇaḥ
Instrumentalāgataprahāriṇā āgataprahāribhyām āgataprahāribhiḥ
Dativeāgataprahāriṇe āgataprahāribhyām āgataprahāribhyaḥ
Ablativeāgataprahāriṇaḥ āgataprahāribhyām āgataprahāribhyaḥ
Genitiveāgataprahāriṇaḥ āgataprahāriṇoḥ āgataprahāriṇām
Locativeāgataprahāriṇi āgataprahāriṇoḥ āgataprahāriṣu

Compound āgataprahāri -

Adverb -āgataprahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria