Declension table of ?āgataprahāriṇī

Deva

FeminineSingularDualPlural
Nominativeāgataprahāriṇī āgataprahāriṇyau āgataprahāriṇyaḥ
Vocativeāgataprahāriṇi āgataprahāriṇyau āgataprahāriṇyaḥ
Accusativeāgataprahāriṇīm āgataprahāriṇyau āgataprahāriṇīḥ
Instrumentalāgataprahāriṇyā āgataprahāriṇībhyām āgataprahāriṇībhiḥ
Dativeāgataprahāriṇyai āgataprahāriṇībhyām āgataprahāriṇībhyaḥ
Ablativeāgataprahāriṇyāḥ āgataprahāriṇībhyām āgataprahāriṇībhyaḥ
Genitiveāgataprahāriṇyāḥ āgataprahāriṇyoḥ āgataprahāriṇīnām
Locativeāgataprahāriṇyām āgataprahāriṇyoḥ āgataprahāriṇīṣu

Compound āgataprahāriṇi - āgataprahāriṇī -

Adverb -āgataprahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria