Declension table of ?āgatanardin

Deva

MasculineSingularDualPlural
Nominativeāgatanardī āgatanardinau āgatanardinaḥ
Vocativeāgatanardin āgatanardinau āgatanardinaḥ
Accusativeāgatanardinam āgatanardinau āgatanardinaḥ
Instrumentalāgatanardinā āgatanardibhyām āgatanardibhiḥ
Dativeāgatanardine āgatanardibhyām āgatanardibhyaḥ
Ablativeāgatanardinaḥ āgatanardibhyām āgatanardibhyaḥ
Genitiveāgatanardinaḥ āgatanardinoḥ āgatanardinām
Locativeāgatanardini āgatanardinoḥ āgatanardiṣu

Compound āgatanardi -

Adverb -āgatanardi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria