Declension table of ?āgatanandinī

Deva

FeminineSingularDualPlural
Nominativeāgatanandinī āgatanandinyau āgatanandinyaḥ
Vocativeāgatanandini āgatanandinyau āgatanandinyaḥ
Accusativeāgatanandinīm āgatanandinyau āgatanandinīḥ
Instrumentalāgatanandinyā āgatanandinībhyām āgatanandinībhiḥ
Dativeāgatanandinyai āgatanandinībhyām āgatanandinībhyaḥ
Ablativeāgatanandinyāḥ āgatanandinībhyām āgatanandinībhyaḥ
Genitiveāgatanandinyāḥ āgatanandinyoḥ āgatanandinīnām
Locativeāgatanandinyām āgatanandinyoḥ āgatanandinīṣu

Compound āgatanandini - āgatanandinī -

Adverb -āgatanandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria