Declension table of ?āgatamatsyā

Deva

FeminineSingularDualPlural
Nominativeāgatamatsyā āgatamatsye āgatamatsyāḥ
Vocativeāgatamatsye āgatamatsye āgatamatsyāḥ
Accusativeāgatamatsyām āgatamatsye āgatamatsyāḥ
Instrumentalāgatamatsyayā āgatamatsyābhyām āgatamatsyābhiḥ
Dativeāgatamatsyāyai āgatamatsyābhyām āgatamatsyābhyaḥ
Ablativeāgatamatsyāyāḥ āgatamatsyābhyām āgatamatsyābhyaḥ
Genitiveāgatamatsyāyāḥ āgatamatsyayoḥ āgatamatsyānām
Locativeāgatamatsyāyām āgatamatsyayoḥ āgatamatsyāsu

Adverb -āgatamatsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria